A 417-5 P(ā)labhājñāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 417/5
Title: P[ā]labhājñāna
Dimensions: 28.4 x 11.1 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/668
Remarks:
Reel No. A 417-5 Inventory No. 42440
Title Palabhājñāna
Author Cakrapāṇi kuśabhaṭṭa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.4 x 11.1 cm
Folios 2
Lines per Folio 19–20
Foliation figures only in the exp.3t, 4t, upper left-hand margin of the verso under the marginal title palabhājñāna / palabhājñāna and vaṃdīgrāme
Place of Deposit NAK
Accession No. 4/668
Manuscript Features
Text is incomplete and it contains the chart of the deśāntara.
On the exp. 2 is written
nānā deśasthā palabhātra saṃti
likhitaṃ tu cakrapāṇīkuśabhaṭṭena
Excerpts
Beginning
śrīgurave namaḥ ||
karamuninṛpa1672 śākābde guror ājñayā vai
divasakarasusiddhāntād idaṃ vipravaryaḥ |
dyutiviṣayakapatraṃ vargamūlādihīnaṃ
sugamam iha hi kāśyāṃ cākaroc cakrapāṇiḥ | 1 | (exp.4b, fol. *1r1)
End
… iṣṭakarṇo bhavatīti śrīcakrapāṇir yuktiḥ ||
(8) turīyayaṃtrasūtralagnabhāgasaṃkhyā unnatāṃśaśabdavācyā bhavati (!) || taiḥ unnatāṃśaiḥ sārddhādritarkāḥ687|30 bhājyāḥ phalam ekatra sthāpyaṃ tato nakhaiḥ20 unnatāṃśā (9) bhājyāḥ phalayogaḥ karṇaḥ syāt | sthūlaḥ (10) sūkṣmakarṇaḥ siddhāṃtatulyas tu bhujyajayā ⁅bhujajyayā⁆ sārddhādritarkeṣu (11) bhakteṣu satsu syād iti ||…(exp. 5:7–11)
Colophon
Microfilm Details
Reel No. A 417/5
Date of Filming 31-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3,
Catalogued by JU/MS
Date 26-05-2006
Bibliography